Original

इयमेकपदी राजन्यतो मे पितुराश्रमः ।तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ॥ ३५ ॥

Segmented

इयम् एकपदी राजन् यतो मे पितुः आश्रमः तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
एकपदी एकपदी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यतो यतस् pos=i
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रसादय प्रसादय् pos=v,p=2,n=s,l=lot
गत्वा गम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
शपेत् शप् pos=v,p=3,n=s,l=vidhilin