Original

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ।न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः ॥ ३४ ॥

Segmented

पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निः इव एधितः

Analysis

Word Lemma Parse
पितुस् पितृ pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
गत्वा गम् pos=vi
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
राघव राघव pos=n,g=m,c=8,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुदहेत् अनुदह् pos=v,p=3,n=s,l=vidhilin
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
इव इव pos=i
एधितः एध् pos=va,g=m,c=1,n=s,f=part