Original

जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः ।भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ॥ ३३ ॥

Segmented

जानन्न् अपि च किम् कुर्याद् अशक्तिः अपरिक्रमः भिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम्

Analysis

Word Lemma Parse
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
किम् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अशक्तिः अशक्ति pos=a,g=m,c=1,n=s
अपरिक्रमः अपरिक्रम pos=a,g=m,c=1,n=s
भिद्यमानम् भिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
त्रातुम् त्रा pos=vi
अन्यो अन्य pos=n,g=m,c=1,n=s
नगो नग pos=n,g=m,c=1,n=s
नगम् नग pos=n,g=m,c=2,n=s