Original

न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा ।पिता यन्मां न जानाति शयानं पतितं भुवि ॥ ३२ ॥

Segmented

न नूनम् तपसो वा अस्ति फल-योगः श्रुतस्य वा पिता यन् माम् न जानाति शयानम् पतितम् भुवि

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
तपसो तपस् pos=n,g=n,c=6,n=s
वा वा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
फल फल pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
श्रुतस्य श्रुत pos=n,g=n,c=6,n=s
वा वा pos=i
पिता पितृ pos=n,g=m,c=1,n=s
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s