Original

तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ।चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः ॥ ३१ ॥

Segmented

तौ नूनम् दुर्बलाव् अन्धौ मद्-प्रतीक्षौ पिपासितौ चिरम् आशाकृताम् तृष्णाम् कष्टाम् संधारयिष्यतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
नूनम् नूनम् pos=i
दुर्बलाव् दुर्बल pos=a,g=m,c=1,n=d
अन्धौ अन्ध pos=a,g=m,c=1,n=d
मद् मद् pos=n,comp=y
प्रतीक्षौ प्रतीक्ष pos=a,g=m,c=1,n=d
पिपासितौ पिपासित pos=a,g=m,c=1,n=d
चिरम् चिरम् pos=i
आशाकृताम् आशाकृत pos=a,g=f,c=2,n=s
तृष्णाम् तृष्णा pos=n,g=f,c=2,n=s
कष्टाम् कष्ट pos=a,g=f,c=2,n=s
संधारयिष्यतः संधारय् pos=v,p=3,n=d,l=lrt