Original

एकेन खलु बाणेन मर्मण्यभिहते मयि ।द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ ३० ॥

Segmented

एकेन खलु बाणेन मर्मण्य् अभिहते मयि द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
खलु खलु pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
मर्मण्य् मर्मन् pos=n,g=n,c=7,n=s
अभिहते अभिहन् pos=va,g=n,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
द्वाव् द्वि pos=n,g=m,c=1,n=d
अन्धौ अन्ध pos=a,g=m,c=1,n=d
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
माता मातृ pos=n,g=f,c=1,n=s
जनयिता जनयितृ pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s