Original

किं तवापकृतं राजन्वने निवसता मया ।जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ॥ २९ ॥

Segmented

किम् ते अपकृतम् राजन् वने निवसता मया जिहीर्षुः अम्भो गुरु-अर्थम् यद् अहम् ताडितस् त्वया

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
निवसता निवस् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
जिहीर्षुः जिहीर्षु pos=a,g=m,c=1,n=s
अम्भो अम्भस् pos=n,g=n,c=2,n=s
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताडितस् ताडय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s