Original

स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसं ।इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा ॥ २८ ॥

Segmented

स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ-चेतसम् इत्य् उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
त्रस्तम् त्रस् pos=va,g=m,c=2,n=s,f=part
अस्वस्थ अस्वस्थ pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
दिधक्षन्न् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s