Original

तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः ।अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ २७ ॥

Segmented

तम् देशम् अहम् आगम्य दीन-सत्त्वः सु दुर्मनाः अपश्यम् इषुणा तीरे सरय्वास् तापसम् हतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आगम्य आगम् pos=vi
दीन दीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
इषुणा इषु pos=n,g=m,c=3,n=s
तीरे तीर pos=n,g=n,c=7,n=s
सरय्वास् सरयू pos=n,g=f,c=6,n=s
तापसम् तापस pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part