Original

वृद्धौ च मातापितरावहं चैकेषुणा हतः ।केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ २५ ॥

Segmented

वृद्धौ च माता-पितरौ अहम् च एक-इष्वा हतः केन स्म निहताः सर्वे सु बालेन अकृतात्मना

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
pos=i
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=1,n=d
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
स्म स्म pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
बालेन बाल pos=a,g=m,c=3,n=s
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s