Original

एवं निष्फलमारब्धं केवलानर्थसंहितम् ।न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् ॥ २२ ॥

Segmented

एवम् निष्फलम् आरब्धम् केवल-अनर्थ-संहितम् न कश्चित् साधु मन्येत यथा एव गुरु-तल्प-गम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
निष्फलम् निष्फल pos=a,g=n,c=2,n=s
आरब्धम् आरभ् pos=va,g=n,c=2,n=s,f=part
केवल केवल pos=a,comp=y
अनर्थ अनर्थ pos=a,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
एव एव pos=i
गुरु गुरु pos=n,comp=y
तल्प तल्प pos=n,comp=y
गम् pos=a,g=m,c=2,n=s