Original

जटाभारधरस्यैव वल्कलाजिनवाससः ।को वधेन ममार्थी स्यात्किं वास्यापकृतं मया ॥ २१ ॥

Segmented

जटा-भार-धरस्य एव वल्कल-अजिन-वासस् को वधेन मे अर्थी स्यात् किम् वा अस्य अपकृतम् मया

Analysis

Word Lemma Parse
जटा जटा pos=n,comp=y
भार भार pos=n,comp=y
धरस्य धर pos=a,g=m,c=6,n=s
एव एव pos=i
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वासस् वासस् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
वधेन वध pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s