Original

ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः ।कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ २० ॥

Segmented

ऋषेः हि न्यस्त-दण्डस्य वने वन्येन जीवतः कथम् नु शस्त्रेण वधो मद्विधस्य विधीयते

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
हि हि pos=i
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=a,g=n,c=3,n=s
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
कथम् कथम् pos=i
नु नु pos=i
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
वधो वध pos=n,g=m,c=1,n=s
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat