Original

रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् ।आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ २ ॥

Segmented

राम-लक्ष्मणयोः च एव विवासाद् वासव-उपमम् आविवेश उपसर्गः तम् तमः सूर्यम् इव असुरम्

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
pos=i
एव एव pos=i
विवासाद् विवास pos=n,g=m,c=5,n=s
वासव वासव pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
उपसर्गः उपसर्ग pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तमः तमस् pos=n,g=n,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
असुरम् असुर pos=n,g=m,c=2,n=s