Original

प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः ।इषुणाभिहतः केन कस्य वा किं कृतं मया ॥ १९ ॥

Segmented

प्रविविक्ताम् नदीम् रात्राव् उद-आहारः ऽहम् आगतः इष्वा अभिहतः केन कस्य वा किम् कृतम् मया

Analysis

Word Lemma Parse
प्रविविक्ताम् प्रविविक्त pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
रात्राव् रात्रि pos=n,g=f,c=7,n=s
उद उद pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
इष्वा इषु pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s