Original

तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ।हा हेति पततस्तोये वागभूत्तत्र मानुषी ।कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ १८ ॥

Segmented

तत्र वाग् उषसि व्यक्ता प्रादुरासीद् वनौकसः हा हा इति पततस् तोये वाग् अभूत् तत्र मानुषी कथम् अस्मद्विधे शस्त्रम् निपतेत् तु तपस्विनि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
उषसि उषस् pos=n,g=f,c=7,n=s
व्यक्ता व्यक्त pos=a,g=f,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
वनौकसः वनौकस् pos=n,g=m,c=6,n=s
हा हा pos=i
हा हा pos=i
इति इति pos=i
पततस् पत् pos=va,g=m,c=6,n=s,f=part
तोये तोय pos=n,g=n,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
मानुषी मानुष pos=a,g=f,c=1,n=s
कथम् कथम् pos=i
अस्मद्विधे अस्मद्विध pos=a,g=m,c=7,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
निपतेत् निपत् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
तपस्विनि तपस्विन् pos=n,g=m,c=7,n=s