Original

ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् ।अमुञ्चं निशितं बाणमहमाशीविषोपमम् ॥ १७ ॥

Segmented

ततो ऽहम् शरम् उद्धृत्य दीप्तम् आशीविष-उपमम् अमुञ्चम् निशितम् बाणम् अहम् आशीविष-उपमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
उद्धृत्य उद्धृ pos=vi
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
अमुञ्चम् मुच् pos=v,p=1,n=s,l=lan
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s