Original

अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः ।अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ १६ ॥

Segmented

अचक्षुस्-विषये घोषम् वारणस्य इव नर्दतः

Analysis

Word Lemma Parse
अचक्षुस् अचक्षुस् pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
घोषम् घोष pos=n,g=m,c=2,n=s
वारणस्य वारण pos=n,g=m,c=6,n=s
इव इव pos=i
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part