Original

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् ।अन्यं वा श्वापदं कंचिज्जिघांसुरजितेन्द्रियः ॥ १५ ॥

Segmented

निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् अन्यम् वा श्वापदम् कंचिज् जिघांसुः अजित-इन्द्रियः

Analysis

Word Lemma Parse
निपाने निपान pos=n,g=n,c=7,n=s
महिषम् महिष pos=n,g=m,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
गजम् गज pos=n,g=m,c=2,n=s
वा वा pos=i
अभ्यागतम् अभ्यागम् pos=va,g=m,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
वा वा pos=i
श्वापदम् श्वापद pos=n,g=m,c=2,n=s
कंचिज् कश्चित् pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=n,g=m,c=1,n=s
अजित अजित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s