Original

तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी ।व्यायाम कृतसंकल्पः सरयूमन्वगां नदीम् ॥ १४ ॥

Segmented

तस्मिन्न् अति सुखे काले धनुष्मान् इषुमान् रथी व्यायाम-कृत-संकल्पः सरयूम् अन्वगाम् नदीम्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अति अति pos=i
सुखे सुख pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
इषुमान् इषुमत् pos=a,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
व्यायाम व्यायाम pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
संकल्पः संकल्प pos=n,g=m,c=1,n=s
सरयूम् सरयू pos=n,g=f,c=2,n=s
अन्वगाम् अनुगा pos=v,p=1,n=s,l=lun
नदीम् नदी pos=n,g=f,c=2,n=s