Original

उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ।ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥ १२ ॥

Segmented

उष्णम् अन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ततो जहृषिरे सर्वे भेक-सारङ्ग-बर्हिन्

Analysis

Word Lemma Parse
उष्णम् उष्ण pos=n,g=n,c=1,n=s
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
सद्यः सद्यस् pos=i
स्निग्धा स्निग्ध pos=a,g=m,c=1,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
घनाः घन pos=n,g=m,c=1,n=p
ततो ततस् pos=i
जहृषिरे हृष् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
भेक भेक pos=n,comp=y
सारङ्ग सारङ्ग pos=n,comp=y
बर्हिन् बर्हिन् pos=n,g=m,c=1,n=p