Original

उपास्यहि रसान्भौमांस्तप्त्वा च जगदंशुभिः ।परेताचरितां भीमां रविराविशते दिशम् ॥ ११ ॥

Segmented

उपास्य हि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः परेत-आचरिताम् भीमाम् रविः आविशते दिशम्

Analysis

Word Lemma Parse
उपास्य उपास् pos=vi
हि हि pos=i
रसान् रस pos=n,g=m,c=2,n=p
भौमांस् भौम pos=a,g=m,c=2,n=p
तप्त्वा तप् pos=vi
pos=i
जगद् जगन्त् pos=n,g=n,c=2,n=s
अंशुभिः अंशु pos=n,g=m,c=3,n=p
परेत परेत pos=a,comp=y
आचरिताम् आचर् pos=va,g=f,c=2,n=s,f=part
भीमाम् भीम pos=a,g=f,c=2,n=s
रविः रवि pos=n,g=m,c=1,n=s
आविशते आविश् pos=v,p=3,n=s,l=lat
दिशम् दिश् pos=n,g=f,c=2,n=s