Original

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ॥ १० ॥

Segmented

देव्य् अनूढा त्वम् अभवो युवराजो भवाम्य् अहम् ततः प्रावृड् अनुप्राप्ता मद-काम-विवर्धिन्

Analysis

Word Lemma Parse
देव्य् देवी pos=n,g=f,c=1,n=s
अनूढा अनूढ pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अभवो भू pos=v,p=2,n=s,l=lan
युवराजो युवराज pos=n,g=m,c=1,n=s
भवाम्य् भू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
प्रावृड् प्रावृष् pos=n,g=f,c=1,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
मद मद pos=n,comp=y
काम काम pos=n,comp=y
विवर्धिन् विवर्धिन् pos=a,g=f,c=1,n=s