Original

तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥ ७ ॥

Segmented

तद् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव-उदकम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
दीनस्य दीन pos=a,g=m,c=6,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
प्रणाली प्रणाली pos=n,g=f,c=1,n=s
इव इव pos=i
नव नव pos=a,comp=y
उदकम् उदक pos=n,g=n,c=2,n=s