Original

प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः ।वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ ४ ॥

Segmented

प्रसादये त्वाम् कौसल्ये रचितो ऽयम् मया अञ्जलिः वत्सला च अनृशंसा च त्वम् हि नित्यम् परेष्व् अपि

Analysis

Word Lemma Parse
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कौसल्ये कौसल्या pos=n,g=f,c=8,n=s
रचितो रचय् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
वत्सला वत्सल pos=a,g=f,c=1,n=s
pos=i
अनृशंसा अनृशंस pos=a,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
परेष्व् पर pos=n,g=m,c=7,n=p
अपि अपि pos=i