Original

अमनास्तेन शोकेन रामशोकेन च प्रभुः ।दह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः ॥ ३ ॥

Segmented

अमनास् तेन शोकेन राम-शोकेन च प्रभुः दह्यमानस् तु शोकाभ्याम् कौसल्याम् आह भूपतिः

Analysis

Word Lemma Parse
अमनास् अमनस् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
राम राम pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दह्यमानस् दह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शोकाभ्याम् शोक pos=n,g=m,c=3,n=d
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भूपतिः भूपति pos=n,g=m,c=1,n=s