Original

तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम् ।यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ २ ॥

Segmented

तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् यद् अनेन कृतम् पूर्वम् अज्ञानाच् शब्द-वेधिना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयमानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
प्रत्यभात् प्रतिभा pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
अज्ञानाच् अज्ञान pos=n,g=n,c=5,n=s
शब्द शब्द pos=n,comp=y
वेधिना वेधिन् pos=a,g=m,c=3,n=s