Original

अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः ।शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ॥ १७ ॥

Segmented

अथ प्रह्लादितो वाक्यैः देव्या कौसल्यया नृपः शोकेन च समाक्रान्तो निद्राया वशम् एयिवान्

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रह्लादितो प्रह्लादय् pos=va,g=m,c=1,n=s,f=part
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
देव्या देवी pos=n,g=f,c=3,n=s
कौसल्यया कौसल्या pos=n,g=f,c=3,n=s
नृपः नृप pos=n,g=m,c=1,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
समाक्रान्तो समाक्रम् pos=va,g=m,c=1,n=s,f=part
निद्राया निद्रा pos=n,g=f,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part