Original

तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते ।अदीनामिव वेगेन समुद्रसलिलं महत् ॥ १५ ॥

Segmented

तम् हि चिन्तयमानायाः शोको ऽयम् हृदि वर्धते अदीनाम् इव वेगेन समुद्र-सलिलम् महत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
चिन्तयमानायाः चिन्तय् pos=va,g=f,c=6,n=s,f=part
शोको शोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
अदीनाम् अदीन pos=a,g=f,c=2,n=s
इव इव pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
समुद्र समुद्र pos=n,comp=y
सलिलम् सलिल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s