Original

शयमापतितः सोढुं प्रहरो रिपुहस्ततः ।सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते ॥ १३ ॥

Segmented

शयम् आपतितः सोढुम् प्रहरो रिपु-हस्तात् सोढुम् आपतितः शोकः सु सूक्ष्मः ऽपि न शक्यते

Analysis

Word Lemma Parse
शयम् शय pos=n,g=m,c=2,n=s
आपतितः आपत् pos=va,g=m,c=1,n=s,f=part
सोढुम् सह् pos=vi
प्रहरो प्रहर pos=n,g=m,c=1,n=s
रिपु रिपु pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
सोढुम् सह् pos=vi
आपतितः आपत् pos=va,g=m,c=1,n=s,f=part
शोकः शोक pos=n,g=m,c=1,n=s
सु सु pos=i
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat