Original

शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ १२ ॥

Segmented

शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् शोको नाशयते सर्वम् न अस्ति शोक-समः रिपुः

Analysis

Word Lemma Parse
शोको शोक pos=n,g=m,c=1,n=s
नाशयते नाशय् pos=v,p=3,n=s,l=lat
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
शोको शोक pos=n,g=m,c=1,n=s
नाशयते नाशय् pos=v,p=3,n=s,l=lat
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
शोको शोक pos=n,g=m,c=1,n=s
नाशयते नाशय् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शोक शोक pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s