Original

जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ ११ ॥

Segmented

जानामि धर्मम् धर्म-ज्ञ त्वाम् जाने सत्य-वादिनम् पुत्र-शोक-आर्तया तत् तु मया किम् अपि भाषितम्

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
जाने ज्ञा pos=v,p=1,n=s,l=lat
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्तया आर्त pos=a,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part