Original

नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते ॥ १० ॥

Segmented

न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता उभयोः लोकयोः वीर पत्या या संप्रसाद्यते

Analysis

Word Lemma Parse
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
श्लाघनीयेन श्लाघ् pos=va,g=m,c=3,n=s,f=krtya
धीमता धीमत् pos=a,g=m,c=3,n=s
उभयोः उभय pos=a,g=m,c=7,n=d
लोकयोः लोक pos=n,g=m,c=7,n=d
वीर वीर pos=n,g=m,c=8,n=s
पत्या पति pos=n,g=,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
संप्रसाद्यते संप्रसादय् pos=v,p=3,n=s,l=lat