Original

एवं तु क्रुद्धया राजा राममात्रा सशोकया ।श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ १ ॥

Segmented

एवम् तु क्रुद्धया राजा राम-मात्रा स शोकया श्रावितः परुषम् वाक्यम् चिन्तयामास दुःखितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
क्रुद्धया क्रुध् pos=va,g=f,c=3,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
शोकया शोक pos=n,g=f,c=3,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s