Original

पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् ।कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ ८ ॥

Segmented

पद्म-वर्णम् सु केशान्तम् पद्म-निःश्वासम् उत्तमम् कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर-ईक्षणम्

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
सु सु pos=i
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
निःश्वासम् निःश्वास pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
कदा कदा pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
रामस्य राम pos=n,g=m,c=6,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
पुष्कर पुष्कर pos=n,comp=y
ईक्षणम् ईक्षण pos=n,g=n,c=2,n=s