Original

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता ।कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ ६ ॥

Segmented

गीत-वादित्र-निर्घोषम् श्रुत्वा शुभम् अनिन्दिता कथम् क्रव्याद-सिंहानाम् शब्दम् श्रोष्यत्य् अशोभनम्

Analysis

Word Lemma Parse
गीत गीत pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
शुभम् शुभ pos=a,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
कथम् कथम् pos=i
क्रव्याद क्रव्याद pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रोष्यत्य् श्रु pos=v,p=3,n=s,l=lrt
अशोभनम् अशोभन pos=a,g=m,c=2,n=s