Original

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् ।वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ ५ ॥

Segmented

भुक्त्वा अशनम् विशाल-अक्षी सु उपदंश-अन्वितम् शुभम् वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते

Analysis

Word Lemma Parse
भुक्त्वा भुज् pos=vi
अशनम् अशन pos=n,g=n,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
सु सु pos=i
उपदंश उपदंश pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वन्यम् वन्य pos=a,g=m,c=2,n=s
नैवारम् नैवार pos=a,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
सीता सीता pos=n,g=f,c=1,n=s
उपभोक्ष्यते उपभुज् pos=v,p=3,n=s,l=lrt