Original

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ ३ ॥

Segmented

कथम् नर-वर-श्रेष्ठ पुत्रौ तौ सह सीतया दुःखितौ सुख-संवृद्धौ वने दुःखम् सहिष्यतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नर नर pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
दुःखितौ दुःखित pos=a,g=m,c=1,n=d
सुख सुख pos=n,comp=y
संवृद्धौ संवृध् pos=va,g=m,c=1,n=d,f=part
वने वन pos=n,g=n,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
सहिष्यतः सह् pos=v,p=3,n=d,l=lrt