Original

इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः ।ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदास्मरत् ॥ २१ ॥

Segmented

इमाम् गिरम् दारुण-शब्द-संश्रिताम् निशम्य राजा अपि मुमोह दुःखितः ततः स शोकम् प्रविवेश पार्थिवः स्व-दुष्कृतम् च अपि पुनस् तदा अस्मरत्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
दारुण दारुण pos=a,comp=y
शब्द शब्द pos=n,comp=y
संश्रिताम् संश्रि pos=va,g=f,c=2,n=s,f=part
निशम्य निशामय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पुनस् पुनर् pos=i
तदा तदा pos=i
अस्मरत् स्मृ pos=v,p=3,n=s,l=lan