Original

हतं त्वया राज्यमिदं सराष्ट्रं हतस्तथात्मा सह मन्त्रिभिश्च ।हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ २० ॥

Segmented

हतम् त्वया राज्यम् इदम् स राष्ट्रम् हतस् तथा आत्मा सह मन्त्रिभिः च हता स पुत्रा अस्मि हताः च पौराः सुतः च भार्या च तव प्रहृष्टौ

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
हतस् हन् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
pos=i
हता हन् pos=va,g=f,c=1,n=s,f=part
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
पौराः पौर pos=n,g=m,c=1,n=p
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
प्रहृष्टौ प्रहृष् pos=va,g=m,c=1,n=d,f=part