Original

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ।न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया ॥ १९ ॥

Segmented

तत्र त्वम् च एव मे न अस्ति रामः च वनम् आश्रितः न वनम् गन्तुम् इच्छामि सर्वथा हि हता त्वया

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
pos=i
वनम् वन pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
pos=i
वनम् वन pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सर्वथा सर्वथा pos=i
हि हि pos=i
हता हन् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s