Original

द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः ।यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ १७ ॥

Segmented

द्विजाति-चरितवान् धर्मः शास्त्र-दृष्टः सनातनः यदि ते धर्म-निरते त्वया पुत्रे विवासिते

Analysis

Word Lemma Parse
द्विजाति द्विजाति pos=n,comp=y
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सनातनः सनातन pos=a,g=m,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
निरते निरम् pos=va,g=m,c=7,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
विवासिते विवासय् pos=va,g=m,c=7,n=s,f=part