Original

स तादृशः सिंहबलो वृषभाक्षो नरर्षभः ।स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ १६ ॥

Segmented

स तादृशः सिंह-बलः वृषभ-अक्षः नर-ऋषभः स्वयम् एव हतः पित्रा जलजेन आत्मजः यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
वृषभ वृषभ pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
जलजेन जलज pos=n,g=m,c=3,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
यथा यथा pos=i