Original

हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः ।नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ १३ ॥

Segmented

हविः आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः न एतानि यातयामानि कुर्वन्ति पुनः अध्वरे

Analysis

Word Lemma Parse
हविः हविस् pos=n,g=n,c=1,n=s
आज्यम् आज्य pos=n,g=n,c=1,n=s
पुरोडाशाः पुरोडाश pos=n,g=m,c=1,n=p
कुशा कुश pos=n,g=m,c=1,n=p
यूपाः यूप pos=n,g=m,c=1,n=p
pos=i
खादिराः खादिर pos=a,g=m,c=1,n=p
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
यातयामानि यातयाम pos=a,g=n,c=2,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s