Original

न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।एवमेव नरव्याघ्रः परलीढं न मंस्यते ॥ १२ ॥

Segmented

न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्छति एवम् एव नर-व्याघ्रः पर-लीढम् न मंस्यते

Analysis

Word Lemma Parse
pos=i
परेण पर pos=n,g=m,c=3,n=s
आहृतम् आहृ pos=va,g=n,c=2,n=s,f=part
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
खादितुम् खाद् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
एव एव pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लीढम् लिह् pos=va,g=n,c=2,n=s,f=part
pos=i
मंस्यते मन् pos=v,p=3,n=s,l=lrt