Original

एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते ।भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते ॥ ११ ॥

Segmented

एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कनीयसा कनीयस् pos=a,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भुक्तम् भुज् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s