Original

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते ॥ १० ॥

Segmented

यदि पञ्चदशे वर्षे राघवः पुनः एष्यति जह्याद् राज्यम् च कोशम् च भरतेन उपभोक्ष्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
पञ्चदशे पञ्चदश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
pos=i
भरतेन भरत pos=n,g=m,c=3,n=s
उपभोक्ष्यते उपभुज् pos=v,p=3,n=s,l=lrt