Original

नगरोपवनं गत्वा यथा स्म रमते पुरा ।तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥

Segmented

नगर-उपवनम् गत्वा यथा स्म रमते पुरा तथा एव रमते सीता निर्जनेषु वनेष्व् अपि

Analysis

Word Lemma Parse
नगर नगर pos=n,comp=y
उपवनम् उपवन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
यथा यथा pos=i
स्म स्म pos=i
रमते रम् pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
तथा तथा pos=i
एव एव pos=i
रमते रम् pos=v,p=3,n=s,l=lat
सीता सीता pos=n,g=f,c=1,n=s
निर्जनेषु निर्जन pos=a,g=n,c=7,n=p
वनेष्व् वन pos=n,g=n,c=7,n=p
अपि अपि pos=i