Original

त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा ।व्यवधूय च संतापं वने वत्स्यति राघवः ॥ ५ ॥

Segmented

त्यज शोकम् च मोहम् च सम्भ्रमम् दुःख-जम् तथा व्यवधूय च संतापम् वने वत्स्यति राघवः

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
pos=i
सम्भ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तथा तथा pos=i
व्यवधूय व्यवधू pos=vi
pos=i
संतापम् संताप pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s