Original

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ ३ ॥

Segmented

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि अथ तान् न अनुगच्छामि गमिष्यामि यम-क्षयम्

Analysis

Word Lemma Parse
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अनुगच्छामि अनुगम् pos=v,p=1,n=s,l=lat
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s